top of page

Paintings from the themes of Bhagavat Puranas  by Bijal  Arjun  Desai

 Rukmini Loves Krishna

Radha Greeting Krishna during Night !

Radha Greeting Krishna during Day !

Goddess Lakshmi at the feets of Lord Vishnu

           Om m Shrim Hrim Klim Shrim Kamale Kamalalaye Praseedhaa Praseedhaa Praseedha Swaha - Salutations to Goddess Lakshmi and may she bring Abundance in all we do.

श्री रुक्मिणी सन्देशः 

 

shrI rukmiNI sandeshaH 

 

श्रीरुक्मिण्युवाच 

 

श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते 

निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम्। 

रूपं दृशां दृशिमतामखिलार्थलाभं 

त्वय्यच्युताविशति चित्तमपत्रपं मे॥ १॥ 

 

 

का त्वा मुकुन्द महती कुलशीलरूप- 

विद्यावयोद्रविणधामभिरात्मतुल्यम्। 

धीरा पतिं कुलवती न वृणीत कन्या 

काले नृसिंह नरलोकमनोऽभिरामम्॥ २॥ 

 

 

तन्मे भवान् खलु वृतः पतिरङ्ग जाया- 

मात्मार्पितश्च भवतोऽत्र विभो विधेहि। 

मा वीरभागमभिमर्शतु चैद्य आराद् 

गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष॥ ३॥ 

 

 

पूर्तेष्टदत्तनियमव्रतदेवविप्र- 

गुर्वर्चनादिभिरलं भगवान् परेशः। 

आराधितो यदि गदाग्रज एत्य पाणिं 

गृह्णातु मे न दमघोषसुतादयोऽन्ये॥ ४॥

 

 

श्वो भाविनि त्वमजितोद्वहने विदर्भान् 

गुप्तः समेत्य पृतनापतिभिः परीतः। 

निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य 

मां राक्षसेन विधिनोद्वह वीर्यशुल्काम्॥ ५॥ 

 

 

अन्तःपुरान्तरचरीमनिहत्य बन्धूं- 

स्त्वामुद्वहे कथमिति प्रवदाम्युपायम्। 

पूर्वेद्युरस्ति महती कुलदेवयात्रा 

यस्यां बहिर्नववधूर्गिरिजामुपेयात्॥ ६॥ 

 

यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो 

वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै। 

यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं 

जह्यामसून् व्रतकृशाञ्छतजन्मभिः स्यात्॥ ७॥ 

 

 

bottom of page